Declension table of alaṅghya

Deva

NeuterSingularDualPlural
Nominativealaṅghyam alaṅghye alaṅghyāni
Vocativealaṅghya alaṅghye alaṅghyāni
Accusativealaṅghyam alaṅghye alaṅghyāni
Instrumentalalaṅghyena alaṅghyābhyām alaṅghyaiḥ
Dativealaṅghyāya alaṅghyābhyām alaṅghyebhyaḥ
Ablativealaṅghyāt alaṅghyābhyām alaṅghyebhyaḥ
Genitivealaṅghyasya alaṅghyayoḥ alaṅghyānām
Locativealaṅghye alaṅghyayoḥ alaṅghyeṣu

Compound alaṅghya -

Adverb -alaṅghyam -alaṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria