Declension table of ?alaṅghitapūrvā

Deva

FeminineSingularDualPlural
Nominativealaṅghitapūrvā alaṅghitapūrve alaṅghitapūrvāḥ
Vocativealaṅghitapūrve alaṅghitapūrve alaṅghitapūrvāḥ
Accusativealaṅghitapūrvām alaṅghitapūrve alaṅghitapūrvāḥ
Instrumentalalaṅghitapūrvayā alaṅghitapūrvābhyām alaṅghitapūrvābhiḥ
Dativealaṅghitapūrvāyai alaṅghitapūrvābhyām alaṅghitapūrvābhyaḥ
Ablativealaṅghitapūrvāyāḥ alaṅghitapūrvābhyām alaṅghitapūrvābhyaḥ
Genitivealaṅghitapūrvāyāḥ alaṅghitapūrvayoḥ alaṅghitapūrvāṇām
Locativealaṅghitapūrvāyām alaṅghitapūrvayoḥ alaṅghitapūrvāsu

Adverb -alaṅghitapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria