Declension table of ?alaṅghitapūrva

Deva

NeuterSingularDualPlural
Nominativealaṅghitapūrvam alaṅghitapūrve alaṅghitapūrvāṇi
Vocativealaṅghitapūrva alaṅghitapūrve alaṅghitapūrvāṇi
Accusativealaṅghitapūrvam alaṅghitapūrve alaṅghitapūrvāṇi
Instrumentalalaṅghitapūrveṇa alaṅghitapūrvābhyām alaṅghitapūrvaiḥ
Dativealaṅghitapūrvāya alaṅghitapūrvābhyām alaṅghitapūrvebhyaḥ
Ablativealaṅghitapūrvāt alaṅghitapūrvābhyām alaṅghitapūrvebhyaḥ
Genitivealaṅghitapūrvasya alaṅghitapūrvayoḥ alaṅghitapūrvāṇām
Locativealaṅghitapūrve alaṅghitapūrvayoḥ alaṅghitapūrveṣu

Compound alaṅghitapūrva -

Adverb -alaṅghitapūrvam -alaṅghitapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria