Declension table of ?alaṅghitapūrva

Deva

MasculineSingularDualPlural
Nominativealaṅghitapūrvaḥ alaṅghitapūrvau alaṅghitapūrvāḥ
Vocativealaṅghitapūrva alaṅghitapūrvau alaṅghitapūrvāḥ
Accusativealaṅghitapūrvam alaṅghitapūrvau alaṅghitapūrvān
Instrumentalalaṅghitapūrveṇa alaṅghitapūrvābhyām alaṅghitapūrvaiḥ alaṅghitapūrvebhiḥ
Dativealaṅghitapūrvāya alaṅghitapūrvābhyām alaṅghitapūrvebhyaḥ
Ablativealaṅghitapūrvāt alaṅghitapūrvābhyām alaṅghitapūrvebhyaḥ
Genitivealaṅghitapūrvasya alaṅghitapūrvayoḥ alaṅghitapūrvāṇām
Locativealaṅghitapūrve alaṅghitapūrvayoḥ alaṅghitapūrveṣu

Compound alaṅghitapūrva -

Adverb -alaṅghitapūrvam -alaṅghitapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria