Declension table of ?alaṅghitātmanā

Deva

FeminineSingularDualPlural
Nominativealaṅghitātmanā alaṅghitātmane alaṅghitātmanāḥ
Vocativealaṅghitātmane alaṅghitātmane alaṅghitātmanāḥ
Accusativealaṅghitātmanām alaṅghitātmane alaṅghitātmanāḥ
Instrumentalalaṅghitātmanayā alaṅghitātmanābhyām alaṅghitātmanābhiḥ
Dativealaṅghitātmanāyai alaṅghitātmanābhyām alaṅghitātmanābhyaḥ
Ablativealaṅghitātmanāyāḥ alaṅghitātmanābhyām alaṅghitātmanābhyaḥ
Genitivealaṅghitātmanāyāḥ alaṅghitātmanayoḥ alaṅghitātmanānām
Locativealaṅghitātmanāyām alaṅghitātmanayoḥ alaṅghitātmanāsu

Adverb -alaṅghitātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria