Declension table of ?alaṅghitātman

Deva

NeuterSingularDualPlural
Nominativealaṅghitātma alaṅghitātmanī alaṅghitātmāni
Vocativealaṅghitātman alaṅghitātma alaṅghitātmanī alaṅghitātmāni
Accusativealaṅghitātma alaṅghitātmanī alaṅghitātmāni
Instrumentalalaṅghitātmanā alaṅghitātmabhyām alaṅghitātmabhiḥ
Dativealaṅghitātmane alaṅghitātmabhyām alaṅghitātmabhyaḥ
Ablativealaṅghitātmanaḥ alaṅghitātmabhyām alaṅghitātmabhyaḥ
Genitivealaṅghitātmanaḥ alaṅghitātmanoḥ alaṅghitātmanām
Locativealaṅghitātmani alaṅghitātmanoḥ alaṅghitātmasu

Compound alaṅghitātma -

Adverb -alaṅghitātma -alaṅghitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria