Declension table of ?alaṅghitātman

Deva

MasculineSingularDualPlural
Nominativealaṅghitātmā alaṅghitātmānau alaṅghitātmānaḥ
Vocativealaṅghitātman alaṅghitātmānau alaṅghitātmānaḥ
Accusativealaṅghitātmānam alaṅghitātmānau alaṅghitātmanaḥ
Instrumentalalaṅghitātmanā alaṅghitātmabhyām alaṅghitātmabhiḥ
Dativealaṅghitātmane alaṅghitātmabhyām alaṅghitātmabhyaḥ
Ablativealaṅghitātmanaḥ alaṅghitātmabhyām alaṅghitātmabhyaḥ
Genitivealaṅghitātmanaḥ alaṅghitātmanoḥ alaṅghitātmanām
Locativealaṅghitātmani alaṅghitātmanoḥ alaṅghitātmasu

Compound alaṅghitātma -

Adverb -alaṅghitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria