Declension table of ?alaṅghitā

Deva

FeminineSingularDualPlural
Nominativealaṅghitā alaṅghite alaṅghitāḥ
Vocativealaṅghite alaṅghite alaṅghitāḥ
Accusativealaṅghitām alaṅghite alaṅghitāḥ
Instrumentalalaṅghitayā alaṅghitābhyām alaṅghitābhiḥ
Dativealaṅghitāyai alaṅghitābhyām alaṅghitābhyaḥ
Ablativealaṅghitāyāḥ alaṅghitābhyām alaṅghitābhyaḥ
Genitivealaṅghitāyāḥ alaṅghitayoḥ alaṅghitānām
Locativealaṅghitāyām alaṅghitayoḥ alaṅghitāsu

Adverb -alaṅghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria