Declension table of ?alaṅghanīyā

Deva

FeminineSingularDualPlural
Nominativealaṅghanīyā alaṅghanīye alaṅghanīyāḥ
Vocativealaṅghanīye alaṅghanīye alaṅghanīyāḥ
Accusativealaṅghanīyām alaṅghanīye alaṅghanīyāḥ
Instrumentalalaṅghanīyayā alaṅghanīyābhyām alaṅghanīyābhiḥ
Dativealaṅghanīyāyai alaṅghanīyābhyām alaṅghanīyābhyaḥ
Ablativealaṅghanīyāyāḥ alaṅghanīyābhyām alaṅghanīyābhyaḥ
Genitivealaṅghanīyāyāḥ alaṅghanīyayoḥ alaṅghanīyānām
Locativealaṅghanīyāyām alaṅghanīyayoḥ alaṅghanīyāsu

Adverb -alaṅghanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria