Declension table of alaṅghanīya

Deva

NeuterSingularDualPlural
Nominativealaṅghanīyam alaṅghanīye alaṅghanīyāni
Vocativealaṅghanīya alaṅghanīye alaṅghanīyāni
Accusativealaṅghanīyam alaṅghanīye alaṅghanīyāni
Instrumentalalaṅghanīyena alaṅghanīyābhyām alaṅghanīyaiḥ
Dativealaṅghanīyāya alaṅghanīyābhyām alaṅghanīyebhyaḥ
Ablativealaṅghanīyāt alaṅghanīyābhyām alaṅghanīyebhyaḥ
Genitivealaṅghanīyasya alaṅghanīyayoḥ alaṅghanīyānām
Locativealaṅghanīye alaṅghanīyayoḥ alaṅghanīyeṣu

Compound alaṅghanīya -

Adverb -alaṅghanīyam -alaṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria