Declension table of alaṅghanīya

Deva

MasculineSingularDualPlural
Nominativealaṅghanīyaḥ alaṅghanīyau alaṅghanīyāḥ
Vocativealaṅghanīya alaṅghanīyau alaṅghanīyāḥ
Accusativealaṅghanīyam alaṅghanīyau alaṅghanīyān
Instrumentalalaṅghanīyena alaṅghanīyābhyām alaṅghanīyaiḥ alaṅghanīyebhiḥ
Dativealaṅghanīyāya alaṅghanīyābhyām alaṅghanīyebhyaḥ
Ablativealaṅghanīyāt alaṅghanīyābhyām alaṅghanīyebhyaḥ
Genitivealaṅghanīyasya alaṅghanīyayoḥ alaṅghanīyānām
Locativealaṅghanīye alaṅghanīyayoḥ alaṅghanīyeṣu

Compound alaṅghanīya -

Adverb -alaṅghanīyam -alaṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria