Declension table of ?alaṅghana

Deva

NeuterSingularDualPlural
Nominativealaṅghanam alaṅghane alaṅghanāni
Vocativealaṅghana alaṅghane alaṅghanāni
Accusativealaṅghanam alaṅghane alaṅghanāni
Instrumentalalaṅghanena alaṅghanābhyām alaṅghanaiḥ
Dativealaṅghanāya alaṅghanābhyām alaṅghanebhyaḥ
Ablativealaṅghanāt alaṅghanābhyām alaṅghanebhyaḥ
Genitivealaṅghanasya alaṅghanayoḥ alaṅghanānām
Locativealaṅghane alaṅghanayoḥ alaṅghaneṣu

Compound alaṅghana -

Adverb -alaṅghanam -alaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria