Declension table of alabhamāna

Deva

NeuterSingularDualPlural
Nominativealabhamānam alabhamāne alabhamānāni
Vocativealabhamāna alabhamāne alabhamānāni
Accusativealabhamānam alabhamāne alabhamānāni
Instrumentalalabhamānena alabhamānābhyām alabhamānaiḥ
Dativealabhamānāya alabhamānābhyām alabhamānebhyaḥ
Ablativealabhamānāt alabhamānābhyām alabhamānebhyaḥ
Genitivealabhamānasya alabhamānayoḥ alabhamānānām
Locativealabhamāne alabhamānayoḥ alabhamāneṣu

Compound alabhamāna -

Adverb -alabhamānam -alabhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria