Declension table of ?alabdhapada

Deva

MasculineSingularDualPlural
Nominativealabdhapadaḥ alabdhapadau alabdhapadāḥ
Vocativealabdhapada alabdhapadau alabdhapadāḥ
Accusativealabdhapadam alabdhapadau alabdhapadān
Instrumentalalabdhapadena alabdhapadābhyām alabdhapadaiḥ alabdhapadebhiḥ
Dativealabdhapadāya alabdhapadābhyām alabdhapadebhyaḥ
Ablativealabdhapadāt alabdhapadābhyām alabdhapadebhyaḥ
Genitivealabdhapadasya alabdhapadayoḥ alabdhapadānām
Locativealabdhapade alabdhapadayoḥ alabdhapadeṣu

Compound alabdhapada -

Adverb -alabdhapadam -alabdhapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria