Declension table of ?alabdhanāthā

Deva

FeminineSingularDualPlural
Nominativealabdhanāthā alabdhanāthe alabdhanāthāḥ
Vocativealabdhanāthe alabdhanāthe alabdhanāthāḥ
Accusativealabdhanāthām alabdhanāthe alabdhanāthāḥ
Instrumentalalabdhanāthayā alabdhanāthābhyām alabdhanāthābhiḥ
Dativealabdhanāthāyai alabdhanāthābhyām alabdhanāthābhyaḥ
Ablativealabdhanāthāyāḥ alabdhanāthābhyām alabdhanāthābhyaḥ
Genitivealabdhanāthāyāḥ alabdhanāthayoḥ alabdhanāthānām
Locativealabdhanāthāyām alabdhanāthayoḥ alabdhanāthāsu

Adverb -alabdhanātham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria