Declension table of ?alabdhanātha

Deva

NeuterSingularDualPlural
Nominativealabdhanātham alabdhanāthe alabdhanāthāni
Vocativealabdhanātha alabdhanāthe alabdhanāthāni
Accusativealabdhanātham alabdhanāthe alabdhanāthāni
Instrumentalalabdhanāthena alabdhanāthābhyām alabdhanāthaiḥ
Dativealabdhanāthāya alabdhanāthābhyām alabdhanāthebhyaḥ
Ablativealabdhanāthāt alabdhanāthābhyām alabdhanāthebhyaḥ
Genitivealabdhanāthasya alabdhanāthayoḥ alabdhanāthānām
Locativealabdhanāthe alabdhanāthayoḥ alabdhanātheṣu

Compound alabdhanātha -

Adverb -alabdhanātham -alabdhanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria