Declension table of ?alabdhanātha

Deva

MasculineSingularDualPlural
Nominativealabdhanāthaḥ alabdhanāthau alabdhanāthāḥ
Vocativealabdhanātha alabdhanāthau alabdhanāthāḥ
Accusativealabdhanātham alabdhanāthau alabdhanāthān
Instrumentalalabdhanāthena alabdhanāthābhyām alabdhanāthaiḥ alabdhanāthebhiḥ
Dativealabdhanāthāya alabdhanāthābhyām alabdhanāthebhyaḥ
Ablativealabdhanāthāt alabdhanāthābhyām alabdhanāthebhyaḥ
Genitivealabdhanāthasya alabdhanāthayoḥ alabdhanāthānām
Locativealabdhanāthe alabdhanāthayoḥ alabdhanātheṣu

Compound alabdhanātha -

Adverb -alabdhanātham -alabdhanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria