Declension table of ?alāñchana

Deva

MasculineSingularDualPlural
Nominativealāñchanaḥ alāñchanau alāñchanāḥ
Vocativealāñchana alāñchanau alāñchanāḥ
Accusativealāñchanam alāñchanau alāñchanān
Instrumentalalāñchanena alāñchanābhyām alāñchanaiḥ alāñchanebhiḥ
Dativealāñchanāya alāñchanābhyām alāñchanebhyaḥ
Ablativealāñchanāt alāñchanābhyām alāñchanebhyaḥ
Genitivealāñchanasya alāñchanayoḥ alāñchanānām
Locativealāñchane alāñchanayoḥ alāñchaneṣu

Compound alāñchana -

Adverb -alāñchanam -alāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria