Declension table of ?alātākṣī

Deva

FeminineSingularDualPlural
Nominativealātākṣī alātākṣyau alātākṣyaḥ
Vocativealātākṣi alātākṣyau alātākṣyaḥ
Accusativealātākṣīm alātākṣyau alātākṣīḥ
Instrumentalalātākṣyā alātākṣībhyām alātākṣībhiḥ
Dativealātākṣyai alātākṣībhyām alātākṣībhyaḥ
Ablativealātākṣyāḥ alātākṣībhyām alātākṣībhyaḥ
Genitivealātākṣyāḥ alātākṣyoḥ alātākṣīṇām
Locativealātākṣyām alātākṣyoḥ alātākṣīṣu

Compound alātākṣi - alātākṣī -

Adverb -alātākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria