Declension table of ?alātṛṇa

Deva

NeuterSingularDualPlural
Nominativealātṛṇam alātṛṇe alātṛṇāni
Vocativealātṛṇa alātṛṇe alātṛṇāni
Accusativealātṛṇam alātṛṇe alātṛṇāni
Instrumentalalātṛṇena alātṛṇābhyām alātṛṇaiḥ
Dativealātṛṇāya alātṛṇābhyām alātṛṇebhyaḥ
Ablativealātṛṇāt alātṛṇābhyām alātṛṇebhyaḥ
Genitivealātṛṇasya alātṛṇayoḥ alātṛṇānām
Locativealātṛṇe alātṛṇayoḥ alātṛṇeṣu

Compound alātṛṇa -

Adverb -alātṛṇam -alātṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria