Declension table of ?alātṛṇa

Deva

MasculineSingularDualPlural
Nominativealātṛṇaḥ alātṛṇau alātṛṇāḥ
Vocativealātṛṇa alātṛṇau alātṛṇāḥ
Accusativealātṛṇam alātṛṇau alātṛṇān
Instrumentalalātṛṇena alātṛṇābhyām alātṛṇaiḥ alātṛṇebhiḥ
Dativealātṛṇāya alātṛṇābhyām alātṛṇebhyaḥ
Ablativealātṛṇāt alātṛṇābhyām alātṛṇebhyaḥ
Genitivealātṛṇasya alātṛṇayoḥ alātṛṇānām
Locativealātṛṇe alātṛṇayoḥ alātṛṇeṣu

Compound alātṛṇa -

Adverb -alātṛṇam -alātṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria