Declension table of ?alāra

Deva

NeuterSingularDualPlural
Nominativealāram alāre alārāṇi
Vocativealāra alāre alārāṇi
Accusativealāram alāre alārāṇi
Instrumentalalāreṇa alārābhyām alāraiḥ
Dativealārāya alārābhyām alārebhyaḥ
Ablativealārāt alārābhyām alārebhyaḥ
Genitivealārasya alārayoḥ alārāṇām
Locativealāre alārayoḥ alāreṣu

Compound alāra -

Adverb -alāram -alārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria