Declension table of ?alāghava

Deva

NeuterSingularDualPlural
Nominativealāghavam alāghave alāghavāni
Vocativealāghava alāghave alāghavāni
Accusativealāghavam alāghave alāghavāni
Instrumentalalāghavena alāghavābhyām alāghavaiḥ
Dativealāghavāya alāghavābhyām alāghavebhyaḥ
Ablativealāghavāt alāghavābhyām alāghavebhyaḥ
Genitivealāghavasya alāghavayoḥ alāghavānām
Locativealāghave alāghavayoḥ alāghaveṣu

Compound alāghava -

Adverb -alāghavam -alāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria