Declension table of ?alābūkaṭa

Deva

NeuterSingularDualPlural
Nominativealābūkaṭam alābūkaṭe alābūkaṭāni
Vocativealābūkaṭa alābūkaṭe alābūkaṭāni
Accusativealābūkaṭam alābūkaṭe alābūkaṭāni
Instrumentalalābūkaṭena alābūkaṭābhyām alābūkaṭaiḥ
Dativealābūkaṭāya alābūkaṭābhyām alābūkaṭebhyaḥ
Ablativealābūkaṭāt alābūkaṭābhyām alābūkaṭebhyaḥ
Genitivealābūkaṭasya alābūkaṭayoḥ alābūkaṭānām
Locativealābūkaṭe alābūkaṭayoḥ alābūkaṭeṣu

Compound alābūkaṭa -

Adverb -alābūkaṭam -alābūkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria