Declension table of ?alampūrva

Deva

NeuterSingularDualPlural
Nominativealampūrvam alampūrve alampūrvāṇi
Vocativealampūrva alampūrve alampūrvāṇi
Accusativealampūrvam alampūrve alampūrvāṇi
Instrumentalalampūrveṇa alampūrvābhyām alampūrvaiḥ
Dativealampūrvāya alampūrvābhyām alampūrvebhyaḥ
Ablativealampūrvāt alampūrvābhyām alampūrvebhyaḥ
Genitivealampūrvasya alampūrvayoḥ alampūrvāṇām
Locativealampūrve alampūrvayoḥ alampūrveṣu

Compound alampūrva -

Adverb -alampūrvam -alampūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria