Declension table of ?alampuruṣīṇa

Deva

NeuterSingularDualPlural
Nominativealampuruṣīṇam alampuruṣīṇe alampuruṣīṇāni
Vocativealampuruṣīṇa alampuruṣīṇe alampuruṣīṇāni
Accusativealampuruṣīṇam alampuruṣīṇe alampuruṣīṇāni
Instrumentalalampuruṣīṇena alampuruṣīṇābhyām alampuruṣīṇaiḥ
Dativealampuruṣīṇāya alampuruṣīṇābhyām alampuruṣīṇebhyaḥ
Ablativealampuruṣīṇāt alampuruṣīṇābhyām alampuruṣīṇebhyaḥ
Genitivealampuruṣīṇasya alampuruṣīṇayoḥ alampuruṣīṇānām
Locativealampuruṣīṇe alampuruṣīṇayoḥ alampuruṣīṇeṣu

Compound alampuruṣīṇa -

Adverb -alampuruṣīṇam -alampuruṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria