Declension table of ?alampuruṣīṇa

Deva

MasculineSingularDualPlural
Nominativealampuruṣīṇaḥ alampuruṣīṇau alampuruṣīṇāḥ
Vocativealampuruṣīṇa alampuruṣīṇau alampuruṣīṇāḥ
Accusativealampuruṣīṇam alampuruṣīṇau alampuruṣīṇān
Instrumentalalampuruṣīṇena alampuruṣīṇābhyām alampuruṣīṇaiḥ alampuruṣīṇebhiḥ
Dativealampuruṣīṇāya alampuruṣīṇābhyām alampuruṣīṇebhyaḥ
Ablativealampuruṣīṇāt alampuruṣīṇābhyām alampuruṣīṇebhyaḥ
Genitivealampuruṣīṇasya alampuruṣīṇayoḥ alampuruṣīṇānām
Locativealampuruṣīṇe alampuruṣīṇayoḥ alampuruṣīṇeṣu

Compound alampuruṣīṇa -

Adverb -alampuruṣīṇam -alampuruṣīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria