Declension table of ?alaṅkārabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativealaṅkārabhāṇḍam alaṅkārabhāṇḍe alaṅkārabhāṇḍāni
Vocativealaṅkārabhāṇḍa alaṅkārabhāṇḍe alaṅkārabhāṇḍāni
Accusativealaṅkārabhāṇḍam alaṅkārabhāṇḍe alaṅkārabhāṇḍāni
Instrumentalalaṅkārabhāṇḍena alaṅkārabhāṇḍābhyām alaṅkārabhāṇḍaiḥ
Dativealaṅkārabhāṇḍāya alaṅkārabhāṇḍābhyām alaṅkārabhāṇḍebhyaḥ
Ablativealaṅkārabhāṇḍāt alaṅkārabhāṇḍābhyām alaṅkārabhāṇḍebhyaḥ
Genitivealaṅkārabhāṇḍasya alaṅkārabhāṇḍayoḥ alaṅkārabhāṇḍānām
Locativealaṅkārabhāṇḍe alaṅkārabhāṇḍayoḥ alaṅkārabhāṇḍeṣu

Compound alaṅkārabhāṇḍa -

Adverb -alaṅkārabhāṇḍam -alaṅkārabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria