Declension table of ?alambhūṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativealambhūṣṇu_ā alambhūṣṇu_e alambhūṣṇu_āḥ
Vocativealambhūṣṇu_e alambhūṣṇu_e alambhūṣṇu_āḥ
Accusativealambhūṣṇu_ām alambhūṣṇu_e alambhūṣṇu_āḥ
Instrumentalalambhūṣṇu_ayā alambhūṣṇu_ābhyām alambhūṣṇu_ābhiḥ
Dativealambhūṣṇu_āyai alambhūṣṇu_ābhyām alambhūṣṇu_ābhyaḥ
Ablativealambhūṣṇu_āyāḥ alambhūṣṇu_ābhyām alambhūṣṇu_ābhyaḥ
Genitivealambhūṣṇu_āyāḥ alambhūṣṇu_ayoḥ alambhūṣṇu_ānām
Locativealambhūṣṇu_āyām alambhūṣṇu_ayoḥ alambhūṣṇu_āsu

Adverb -alambhūṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria