Declension table of ?akūrmapṛṣatā

Deva

FeminineSingularDualPlural
Nominativeakūrmapṛṣatā akūrmapṛṣate akūrmapṛṣatāḥ
Vocativeakūrmapṛṣate akūrmapṛṣate akūrmapṛṣatāḥ
Accusativeakūrmapṛṣatām akūrmapṛṣate akūrmapṛṣatāḥ
Instrumentalakūrmapṛṣatayā akūrmapṛṣatābhyām akūrmapṛṣatābhiḥ
Dativeakūrmapṛṣatāyai akūrmapṛṣatābhyām akūrmapṛṣatābhyaḥ
Ablativeakūrmapṛṣatāyāḥ akūrmapṛṣatābhyām akūrmapṛṣatābhyaḥ
Genitiveakūrmapṛṣatāyāḥ akūrmapṛṣatayoḥ akūrmapṛṣatānām
Locativeakūrmapṛṣatāyām akūrmapṛṣatayoḥ akūrmapṛṣatāsu

Adverb -akūrmapṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria