Declension table of akūjana

Deva

MasculineSingularDualPlural
Nominativeakūjanaḥ akūjanau akūjanāḥ
Vocativeakūjana akūjanau akūjanāḥ
Accusativeakūjanam akūjanau akūjanān
Instrumentalakūjanena akūjanābhyām akūjanaiḥ
Dativeakūjanāya akūjanābhyām akūjanebhyaḥ
Ablativeakūjanāt akūjanābhyām akūjanebhyaḥ
Genitiveakūjanasya akūjanayoḥ akūjanānām
Locativeakūjane akūjanayoḥ akūjaneṣu

Compound akūjana -

Adverb -akūjanam -akūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria