Declension table of ?akutracabhaya

Deva

MasculineSingularDualPlural
Nominativeakutracabhayaḥ akutracabhayau akutracabhayāḥ
Vocativeakutracabhaya akutracabhayau akutracabhayāḥ
Accusativeakutracabhayam akutracabhayau akutracabhayān
Instrumentalakutracabhayena akutracabhayābhyām akutracabhayaiḥ akutracabhayebhiḥ
Dativeakutracabhayāya akutracabhayābhyām akutracabhayebhyaḥ
Ablativeakutracabhayāt akutracabhayābhyām akutracabhayebhyaḥ
Genitiveakutracabhayasya akutracabhayayoḥ akutracabhayānām
Locativeakutracabhaye akutracabhayayoḥ akutracabhayeṣu

Compound akutracabhaya -

Adverb -akutracabhayam -akutracabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria