Declension table of ?akuṣṭhipṛṣatā

Deva

FeminineSingularDualPlural
Nominativeakuṣṭhipṛṣatā akuṣṭhipṛṣate akuṣṭhipṛṣatāḥ
Vocativeakuṣṭhipṛṣate akuṣṭhipṛṣate akuṣṭhipṛṣatāḥ
Accusativeakuṣṭhipṛṣatām akuṣṭhipṛṣate akuṣṭhipṛṣatāḥ
Instrumentalakuṣṭhipṛṣatayā akuṣṭhipṛṣatābhyām akuṣṭhipṛṣatābhiḥ
Dativeakuṣṭhipṛṣatāyai akuṣṭhipṛṣatābhyām akuṣṭhipṛṣatābhyaḥ
Ablativeakuṣṭhipṛṣatāyāḥ akuṣṭhipṛṣatābhyām akuṣṭhipṛṣatābhyaḥ
Genitiveakuṣṭhipṛṣatāyāḥ akuṣṭhipṛṣatayoḥ akuṣṭhipṛṣatānām
Locativeakuṣṭhipṛṣatāyām akuṣṭhipṛṣatayoḥ akuṣṭhipṛṣatāsu

Adverb -akuṣṭhipṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria