Declension table of ?akuṣṭhipṛṣat

Deva

NeuterSingularDualPlural
Nominativeakuṣṭhipṛṣat akuṣṭhipṛṣantī akuṣṭhipṛṣatī akuṣṭhipṛṣanti
Vocativeakuṣṭhipṛṣat akuṣṭhipṛṣantī akuṣṭhipṛṣatī akuṣṭhipṛṣanti
Accusativeakuṣṭhipṛṣat akuṣṭhipṛṣantī akuṣṭhipṛṣatī akuṣṭhipṛṣanti
Instrumentalakuṣṭhipṛṣatā akuṣṭhipṛṣadbhyām akuṣṭhipṛṣadbhiḥ
Dativeakuṣṭhipṛṣate akuṣṭhipṛṣadbhyām akuṣṭhipṛṣadbhyaḥ
Ablativeakuṣṭhipṛṣataḥ akuṣṭhipṛṣadbhyām akuṣṭhipṛṣadbhyaḥ
Genitiveakuṣṭhipṛṣataḥ akuṣṭhipṛṣatoḥ akuṣṭhipṛṣatām
Locativeakuṣṭhipṛṣati akuṣṭhipṛṣatoḥ akuṣṭhipṛṣatsu

Adverb -akuṣṭhipṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria