Declension table of ?akuṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeakuṇṭhitā akuṇṭhite akuṇṭhitāḥ
Vocativeakuṇṭhite akuṇṭhite akuṇṭhitāḥ
Accusativeakuṇṭhitām akuṇṭhite akuṇṭhitāḥ
Instrumentalakuṇṭhitayā akuṇṭhitābhyām akuṇṭhitābhiḥ
Dativeakuṇṭhitāyai akuṇṭhitābhyām akuṇṭhitābhyaḥ
Ablativeakuṇṭhitāyāḥ akuṇṭhitābhyām akuṇṭhitābhyaḥ
Genitiveakuṇṭhitāyāḥ akuṇṭhitayoḥ akuṇṭhitānām
Locativeakuṇṭhitāyām akuṇṭhitayoḥ akuṇṭhitāsu

Adverb -akuṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria