Declension table of ?akuṇṭhita

Deva

MasculineSingularDualPlural
Nominativeakuṇṭhitaḥ akuṇṭhitau akuṇṭhitāḥ
Vocativeakuṇṭhita akuṇṭhitau akuṇṭhitāḥ
Accusativeakuṇṭhitam akuṇṭhitau akuṇṭhitān
Instrumentalakuṇṭhitena akuṇṭhitābhyām akuṇṭhitaiḥ akuṇṭhitebhiḥ
Dativeakuṇṭhitāya akuṇṭhitābhyām akuṇṭhitebhyaḥ
Ablativeakuṇṭhitāt akuṇṭhitābhyām akuṇṭhitebhyaḥ
Genitiveakuṇṭhitasya akuṇṭhitayoḥ akuṇṭhitānām
Locativeakuṇṭhite akuṇṭhitayoḥ akuṇṭhiteṣu

Compound akuṇṭhita -

Adverb -akuṇṭhitam -akuṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria