Declension table of ?akuṇṭhadhiṣṇya

Deva

NeuterSingularDualPlural
Nominativeakuṇṭhadhiṣṇyam akuṇṭhadhiṣṇye akuṇṭhadhiṣṇyāni
Vocativeakuṇṭhadhiṣṇya akuṇṭhadhiṣṇye akuṇṭhadhiṣṇyāni
Accusativeakuṇṭhadhiṣṇyam akuṇṭhadhiṣṇye akuṇṭhadhiṣṇyāni
Instrumentalakuṇṭhadhiṣṇyena akuṇṭhadhiṣṇyābhyām akuṇṭhadhiṣṇyaiḥ
Dativeakuṇṭhadhiṣṇyāya akuṇṭhadhiṣṇyābhyām akuṇṭhadhiṣṇyebhyaḥ
Ablativeakuṇṭhadhiṣṇyāt akuṇṭhadhiṣṇyābhyām akuṇṭhadhiṣṇyebhyaḥ
Genitiveakuṇṭhadhiṣṇyasya akuṇṭhadhiṣṇyayoḥ akuṇṭhadhiṣṇyānām
Locativeakuṇṭhadhiṣṇye akuṇṭhadhiṣṇyayoḥ akuṇṭhadhiṣṇyeṣu

Compound akuṇṭhadhiṣṇya -

Adverb -akuṇṭhadhiṣṇyam -akuṇṭhadhiṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria