Declension table of akrudhyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | akrudhyat | akrudhyantī akrudhyatī | akrudhyanti |
Vocative | akrudhyat | akrudhyantī akrudhyatī | akrudhyanti |
Accusative | akrudhyat | akrudhyantī akrudhyatī | akrudhyanti |
Instrumental | akrudhyatā | akrudhyadbhyām | akrudhyadbhiḥ |
Dative | akrudhyate | akrudhyadbhyām | akrudhyadbhyaḥ |
Ablative | akrudhyataḥ | akrudhyadbhyām | akrudhyadbhyaḥ |
Genitive | akrudhyataḥ | akrudhyatoḥ | akrudhyatām |
Locative | akrudhyati | akrudhyatoḥ | akrudhyatsu |