Declension table of ?akrodhana

Deva

MasculineSingularDualPlural
Nominativeakrodhanaḥ akrodhanau akrodhanāḥ
Vocativeakrodhana akrodhanau akrodhanāḥ
Accusativeakrodhanam akrodhanau akrodhanān
Instrumentalakrodhanena akrodhanābhyām akrodhanaiḥ akrodhanebhiḥ
Dativeakrodhanāya akrodhanābhyām akrodhanebhyaḥ
Ablativeakrodhanāt akrodhanābhyām akrodhanebhyaḥ
Genitiveakrodhanasya akrodhanayoḥ akrodhanānām
Locativeakrodhane akrodhanayoḥ akrodhaneṣu

Compound akrodhana -

Adverb -akrodhanam -akrodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria