Declension table of ?akravyāda

Deva

NeuterSingularDualPlural
Nominativeakravyādam akravyāde akravyādāni
Vocativeakravyāda akravyāde akravyādāni
Accusativeakravyādam akravyāde akravyādāni
Instrumentalakravyādena akravyādābhyām akravyādaiḥ
Dativeakravyādāya akravyādābhyām akravyādebhyaḥ
Ablativeakravyādāt akravyādābhyām akravyādebhyaḥ
Genitiveakravyādasya akravyādayoḥ akravyādānām
Locativeakravyāde akravyādayoḥ akravyādeṣu

Compound akravyāda -

Adverb -akravyādam -akravyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria