Declension table of ?akravyāda

Deva

MasculineSingularDualPlural
Nominativeakravyādaḥ akravyādau akravyādāḥ
Vocativeakravyāda akravyādau akravyādāḥ
Accusativeakravyādam akravyādau akravyādān
Instrumentalakravyādena akravyādābhyām akravyādaiḥ akravyādebhiḥ
Dativeakravyādāya akravyādābhyām akravyādebhyaḥ
Ablativeakravyādāt akravyādābhyām akravyādebhyaḥ
Genitiveakravyādasya akravyādayoḥ akravyādānām
Locativeakravyāde akravyādayoḥ akravyādeṣu

Compound akravyāda -

Adverb -akravyādam -akravyādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria