Declension table of akravihasta

Deva

MasculineSingularDualPlural
Nominativeakravihastaḥ akravihastau akravihastāḥ
Vocativeakravihasta akravihastau akravihastāḥ
Accusativeakravihastam akravihastau akravihastān
Instrumentalakravihastena akravihastābhyām akravihastaiḥ
Dativeakravihastāya akravihastābhyām akravihastebhyaḥ
Ablativeakravihastāt akravihastābhyām akravihastebhyaḥ
Genitiveakravihastasya akravihastayoḥ akravihastānām
Locativeakravihaste akravihastayoḥ akravihasteṣu

Compound akravihasta -

Adverb -akravihastam -akravihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria