Declension table of akrandita

Deva

MasculineSingularDualPlural
Nominativeakranditaḥ akranditau akranditāḥ
Vocativeakrandita akranditau akranditāḥ
Accusativeakranditam akranditau akranditān
Instrumentalakranditena akranditābhyām akranditaiḥ
Dativeakranditāya akranditābhyām akranditebhyaḥ
Ablativeakranditāt akranditābhyām akranditebhyaḥ
Genitiveakranditasya akranditayoḥ akranditānām
Locativeakrandite akranditayoḥ akranditeṣu

Compound akrandita -

Adverb -akranditam -akranditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria