Declension table of ?akrāntā

Deva

FeminineSingularDualPlural
Nominativeakrāntā akrānte akrāntāḥ
Vocativeakrānte akrānte akrāntāḥ
Accusativeakrāntām akrānte akrāntāḥ
Instrumentalakrāntayā akrāntābhyām akrāntābhiḥ
Dativeakrāntāyai akrāntābhyām akrāntābhyaḥ
Ablativeakrāntāyāḥ akrāntābhyām akrāntābhyaḥ
Genitiveakrāntāyāḥ akrāntayoḥ akrāntānām
Locativeakrāntāyām akrāntayoḥ akrāntāsu

Adverb -akrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria