Declension table of ?akrānta

Deva

NeuterSingularDualPlural
Nominativeakrāntam akrānte akrāntāni
Vocativeakrānta akrānte akrāntāni
Accusativeakrāntam akrānte akrāntāni
Instrumentalakrāntena akrāntābhyām akrāntaiḥ
Dativeakrāntāya akrāntābhyām akrāntebhyaḥ
Ablativeakrāntāt akrāntābhyām akrāntebhyaḥ
Genitiveakrāntasya akrāntayoḥ akrāntānām
Locativeakrānte akrāntayoḥ akrānteṣu

Compound akrānta -

Adverb -akrāntam -akrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria