Declension table of akrānta

Deva

MasculineSingularDualPlural
Nominativeakrāntaḥ akrāntau akrāntāḥ
Vocativeakrānta akrāntau akrāntāḥ
Accusativeakrāntam akrāntau akrāntān
Instrumentalakrāntena akrāntābhyām akrāntaiḥ
Dativeakrāntāya akrāntābhyām akrāntebhyaḥ
Ablativeakrāntāt akrāntābhyām akrāntebhyaḥ
Genitiveakrāntasya akrāntayoḥ akrāntānām
Locativeakrānte akrāntayoḥ akrānteṣu

Compound akrānta -

Adverb -akrāntam -akrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria