Declension table of ?akliṣṭavratā

Deva

FeminineSingularDualPlural
Nominativeakliṣṭavratā akliṣṭavrate akliṣṭavratāḥ
Vocativeakliṣṭavrate akliṣṭavrate akliṣṭavratāḥ
Accusativeakliṣṭavratām akliṣṭavrate akliṣṭavratāḥ
Instrumentalakliṣṭavratayā akliṣṭavratābhyām akliṣṭavratābhiḥ
Dativeakliṣṭavratāyai akliṣṭavratābhyām akliṣṭavratābhyaḥ
Ablativeakliṣṭavratāyāḥ akliṣṭavratābhyām akliṣṭavratābhyaḥ
Genitiveakliṣṭavratāyāḥ akliṣṭavratayoḥ akliṣṭavratānām
Locativeakliṣṭavratāyām akliṣṭavratayoḥ akliṣṭavratāsu

Adverb -akliṣṭavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria