Declension table of ?akliṣṭavrata

Deva

NeuterSingularDualPlural
Nominativeakliṣṭavratam akliṣṭavrate akliṣṭavratāni
Vocativeakliṣṭavrata akliṣṭavrate akliṣṭavratāni
Accusativeakliṣṭavratam akliṣṭavrate akliṣṭavratāni
Instrumentalakliṣṭavratena akliṣṭavratābhyām akliṣṭavrataiḥ
Dativeakliṣṭavratāya akliṣṭavratābhyām akliṣṭavratebhyaḥ
Ablativeakliṣṭavratāt akliṣṭavratābhyām akliṣṭavratebhyaḥ
Genitiveakliṣṭavratasya akliṣṭavratayoḥ akliṣṭavratānām
Locativeakliṣṭavrate akliṣṭavratayoḥ akliṣṭavrateṣu

Compound akliṣṭavrata -

Adverb -akliṣṭavratam -akliṣṭavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria