Declension table of ?akliṣṭavrata

Deva

MasculineSingularDualPlural
Nominativeakliṣṭavrataḥ akliṣṭavratau akliṣṭavratāḥ
Vocativeakliṣṭavrata akliṣṭavratau akliṣṭavratāḥ
Accusativeakliṣṭavratam akliṣṭavratau akliṣṭavratān
Instrumentalakliṣṭavratena akliṣṭavratābhyām akliṣṭavrataiḥ akliṣṭavratebhiḥ
Dativeakliṣṭavratāya akliṣṭavratābhyām akliṣṭavratebhyaḥ
Ablativeakliṣṭavratāt akliṣṭavratābhyām akliṣṭavratebhyaḥ
Genitiveakliṣṭavratasya akliṣṭavratayoḥ akliṣṭavratānām
Locativeakliṣṭavrate akliṣṭavratayoḥ akliṣṭavrateṣu

Compound akliṣṭavrata -

Adverb -akliṣṭavratam -akliṣṭavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria