Declension table of ?akliṣṭakarman

Deva

MasculineSingularDualPlural
Nominativeakliṣṭakarmā akliṣṭakarmāṇau akliṣṭakarmāṇaḥ
Vocativeakliṣṭakarman akliṣṭakarmāṇau akliṣṭakarmāṇaḥ
Accusativeakliṣṭakarmāṇam akliṣṭakarmāṇau akliṣṭakarmaṇaḥ
Instrumentalakliṣṭakarmaṇā akliṣṭakarmabhyām akliṣṭakarmabhiḥ
Dativeakliṣṭakarmaṇe akliṣṭakarmabhyām akliṣṭakarmabhyaḥ
Ablativeakliṣṭakarmaṇaḥ akliṣṭakarmabhyām akliṣṭakarmabhyaḥ
Genitiveakliṣṭakarmaṇaḥ akliṣṭakarmaṇoḥ akliṣṭakarmaṇām
Locativeakliṣṭakarmaṇi akliṣṭakarmaṇoḥ akliṣṭakarmasu

Compound akliṣṭakarma -

Adverb -akliṣṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria